Impeding Sanskrit Meaning
अनुरोधक, अनुरोधिन्, अवरोधक, अवरोधिन्, निरोधिन्, परिष्ठा, बाधक
Definition
येन अपायो जायते।
कार्यादिप्रतिघातः।
यः अवरोधं करोति।
यः प्रतिबन्धं करोति।
मृतात्मनि ग्रस्ते उद्भूता पीडा।
तत् पत्रं यस्मिन् अनुरोधः कृतः अस्ति।
सा रचना यया कस्यापि अग्रे गमनम् अवरुध्यते।
स्त्रीणां रोगविशेषः यस्मिन् सन्ततिप्राप्तौ काठिन्यं भवति ।
Example
अकाले कृतं भोजनं हानिकारकम्।
मोहनः मम कार्यस्य रोधनं करोति ।
अशिक्षा राष्ट्रस्य विकासाय अवरोधिका अस्ति।
प्रतिबन्धकात् मम कार्यं स्थगितम्।
प्रेतबाधाम् अपनेतुं मान्त्रिकः आहूतः।
अञ्जनायाः अनुरोधपत्रं प्रधानाध्यापकः न प्राप्तवान्।
मृत्तिकायाः कश्चित् प्रकारः विद्युतः रोधकः अस्ति।
Cozen in SanskritDistich in SanskritDenseness in SanskritEstate in SanskritWorship in SanskritHarass in SanskritHumpbacked in SanskritSaffron Crocus in SanskritRetrograde in SanskritPillar in SanskritMercury in SanskritEggplant Bush in SanskritBonny in SanskritBreathing Out in SanskritTerrible in SanskritWidow in SanskritEfflorescent in SanskritStipend in SanskritSpirits in SanskritOculus in Sanskrit