Impenetrable Sanskrit Meaning
अभेद्य
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
हीरकम् इति एकः अभेद्यः शिलाखण्डः।
Amazed in SanskritBean in SanskritSet in SanskritKing Of Beasts in SanskritWoodwork in SanskritPlaying in SanskritAllegation in SanskritDerelict in SanskritBrilliancy in SanskritFawning in SanskritMaternal Language in SanskritSulphur in SanskritAscension in SanskritFormalities in SanskritBraid in SanskritReceiver in SanskritTimelessness in SanskritChild's Play in SanskritHope in SanskritAlimentary in Sanskrit