Imperceptible Sanskrit Meaning
अगोचर, अतीन्द्रिय, अप्रत्यक्ष, अभौतिक, अविषय, अव्यक्त, इन्द्रियातीत, परोक्ष
Definition
यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यद् न ज्ञातम्।
यद् स्पष्टं नास्ति।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यः पञ्चभूतैः सम्बन्धितः नास्ति।
यद् सुव्यक्तरीत्या न प्रस्तुतम्।
यः व्यक्तः नास्ति।
यद् लक्षितं नास्ति।
यत् कथनस्य तर्कस्य विचारस्य वा विषयः न अस्ति ।
विषयरहितः।
Example
ईश्वरः इन्द्रियातीतः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
बालकः अस्पष्टायां भाषायां वदति।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अस्मिन् भौतिके शरीरे अभौतिकः आत्मा निवसति।
अप्रस्तुतया पद्धत्या मया तत्कार्यं कृतम्।
अव्यक्तस्य भावस्य केवल
Plica Vocalis in SanskritLimning in SanskritKill in SanskritMaimed in SanskritUntrusting in SanskritBadger in SanskritUnbroken in SanskritOft in SanskritGraven Image in SanskritAbstract in SanskritCrab in SanskritVp in SanskritHomicide in SanskritTheca in SanskritUntangle in SanskritSales Representative in SanskritDevotee in SanskritLucubrate in SanskritInquiry in SanskritNarrate in Sanskrit