Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Imperial Sanskrit Meaning

राजन्य

Definition

जन्तुविशेषः- वन्यजन्तुः यस्य शरीरे कण्टकाः सन्ति।
यः प्रतापवान् अस्ति।

राजसदृशम्।
राजसम्बन्धी।

Example

धार्मिकक्रियायै शल्यकण्ठस्य कण्टकं आवश्यकम्।
रावणः प्रतापी राजा आसीत्।

अधुना मन्त्रिणां जीवनं राजन्यम् अस्ति।
अस्मिन् भवने राजन्यानि वस्तूनि सङ्गृहीतानि सन्ति।