Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impermanent Sanskrit Meaning

अचिर, अनित्य, अल्पकालिक, अल्पकालीन, अस्थायी, क्षणभङ्गुर, क्षणिक

Definition

यद् नश्यति।
यस्य अल्पः कालः शिष्टः।
कस्यापि स्थाने तस्य कार्यं प्रचालयितुं नियतकालं यावत् नियुक्तः।

Example

एतद् शरीरं मर्त्यम्।
जीवने सुखम् अल्पकालीनम् अस्ति।
अस्मिन् कार्यालये महेशं विहाय अन्ये सर्वे जनाः अस्थायिनः सन्ति।