Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impertinent Sanskrit Meaning

दुःसाहसिन्

Definition

यः अन्यस्य उचितम् आदरं न करोति।
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः अनुचितं साहसं करोति।

Example

रामः अनादरी बालकः अस्ति।
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
मोहनः धृष्टः अस्ति।
मोहनः दुःसाहसी बालकः अस्ति।
हीरकम् इति