Impertinent Sanskrit Meaning
दुःसाहसिन्
Definition
यः अन्यस्य उचितम् आदरं न करोति।
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः अनुचितं साहसं करोति।
Example
रामः अनादरी बालकः अस्ति।
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
मोहनः धृष्टः अस्ति।
मोहनः दुःसाहसी बालकः अस्ति।
हीरकम् इति
Apophthegm in SanskritGain in SanskritDeodar Cedar in SanskritSocial Structure in SanskritBlack Pepper in SanskritCentral Office in SanskritDie Out in SanskritIncompleteness in SanskritProper in SanskritForce in SanskritGentility in SanskritCome in SanskritArrant in SanskritSnappy in SanskritGolden Ager in SanskritMisery in SanskritCartoon in SanskritHandicapped in SanskritSvelte in SanskritJaw in Sanskrit