Imperviable Sanskrit Meaning
अप्रवेश्यः, अप्रवेश्यम्, अप्रवेश्या
Definition
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
यद् व्यतीतं नास्ति।
दुःखेन गमनीयस्थानादि।
प्रवेशाय प्रतिबन्धितः।
यद् ज्ञानात् परे अस्ति।
नास्ति पारम् यस्य तत्।
क्लेशदायिनी गतिः।
Example
एतद् अप्रवेश्यं द्वारम्।
ईश्वरः अज्ञेयः अस्ति।
अधुना वैज्ञानिकाः अपारं किमपि नास्ति इति मन्यन्ते।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
Strike in SanskritIntellection in SanskritCaitra in SanskritUnheard in SanskritPeacock in SanskritUnavailability in SanskritNeem Tree in SanskritDiarrhoea in SanskritMaterialisation in SanskritGroom in SanskritWearable in SanskritHelical in SanskritFisher in SanskritBelly in SanskritDry Out in SanskritWatch in SanskritInsult in SanskritStatic in SanskritShovel in SanskritRuby in Sanskrit