Impervious Sanskrit Meaning
अप्रवेश्यः, अप्रवेश्यम्, अप्रवेश्या
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
यद् व्यतीतं नास्ति।
दुःखेन गमनीयस्थानादि।
प्रवेशाय प्रतिबन्धितः।
यद् ज्ञानात् परे अस्ति।
नास्ति पारम् यस्य तत्।
बलेन सह।
क्लेशदायिनी गतिः।
यः अधिकः बलवान् अस्ति।
अधि
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
एतद् अप्रवेश्यं द्वारम्।
ईश्वरः अज्ञेयः अस्ति।
अधुना वैज्ञानिकाः अपारं किमपि नास्ति इति मन्यन्ते।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
Sporting House in SanskritPunjabi in SanskritTwenty-four Hours in SanskritScrutinise in SanskritCoriandrum Sativum in SanskritLiquor in SanskritSilver in SanskritEmerald in SanskritUnconcealed in SanskritPick Up in SanskritApril in SanskritStaff in SanskritPicnic in SanskritAdvance in SanskritMoving Ridge in SanskritTinny in SanskritJohn Barleycorn in SanskritPuff in SanskritPledge in SanskritKeep An Eye On in Sanskrit