Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impervious Sanskrit Meaning

अप्रवेश्यः, अप्रवेश्यम्, अप्रवेश्या

Definition

अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
यद् व्यतीतं नास्ति।
दुःखेन गमनीयस्थानादि।
प्रवेशाय प्रतिबन्धितः।
यद् ज्ञानात् परे अस्ति।
नास्ति पारम् यस्य तत्।
बलेन सह।
क्लेशदायिनी गतिः।
यः अधिकः बलवान् अस्ति।
अधि

Example

हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
एतद् अप्रवेश्यं द्वारम्।
ईश्वरः अज्ञेयः अस्ति।
अधुना वैज्ञानिकाः अपारं किमपि नास्ति इति मन्यन्ते।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।