Implant Sanskrit Meaning
निखन्
Definition
पादयोः आधारं त्यक्त्वा कटिप्रोथः कस्मिन् अपि आधारे विन्यस्य आसनात्मकः व्यापारः।
शनैः शनैः अधःपतनानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
आसनम् आसन्दं वा ग्रहीतुं प्रेरणारूपः व्यापारः।
उन्नतस्य भागस्य भारेण समीभवनानुकूलः व्यापारः।
यथाविध
Example
अतिथिमहोदयः प्रधानकक्षे उपविशति।
अतिवृष्ट्या मृत्तिकाभित्तिः संन्यपतत्।
राजा अश्वम् आरोहत्।
तस्य व्यापारः अह्रासयत्।
सः बालकं आसन्दे उपवेशयति।
पेटिकायाम् उपविष्टे सा संकुचति।
चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।
तव पिता कुत्र तिष्ठति।
सुवर्णकारः सुवर्णाङ्गुलीयके रत्न
Use in SanskritPlenteous in SanskritDisorganized in SanskritBreak Off in SanskritStupid in SanskritMad in SanskritBreak in SanskritChinese Parsley in SanskritPart in SanskritCompatibility in SanskritLustrous in SanskritLand in SanskritTit in SanskritHuman in SanskritElectric Current in SanskritAcute in SanskritHazardous in SanskritEugenia Aromaticum in SanskritNiter in SanskritRespondent in Sanskrit