Implicit Sanskrit Meaning
अखण्ड, अनाशङ्कित, अविचार्य, अवितर्कित, अवितर्क्य, अवैकल्पिक, अशङ्कात्मक, असांशयिक, गर्भित, निःशङ्क, निहित
Definition
विश्वसितुं योग्यः।
यद् शङ्कितः नास्ति।
यस्य कापि चिन्ता नास्ति।
यः कस्यापि चिन्तां न करोति।
संकोचेन विना।
सन्देहरहितः।
विवादरहितः।
यः अन्तर्गतः न स्फुटत्वेन आविष्कृतः।
स्फुटतया न व्यक्तः।
यद् पूर्णतया समाहितः।
Example
श्यामः विश्वसनीयः अस्ति।
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
तेन निःसंकोचं कथितं यद् सः श्वः न आगमिष्यति।
सन्देहहीना
Name in SanskritSnap in SanskritFine-looking in SanskritBreak in SanskritProsperity in SanskritSvelte in SanskritDeparture in SanskritDoll in SanskritRear in SanskritMight in SanskritImmersion in SanskritSelf-respectful in SanskritLimitless in SanskritSenior in SanskritSex Activity in SanskritCome Back in SanskritApplaudable in SanskritPeculiarity in SanskritMiserableness in SanskritMarried in Sanskrit