Imposing Sanskrit Meaning
भव्य
Definition
भविष्यत्कालीनः।
अत्यन्तम् श्रेयान्।
यः प्रशंसितुं योग्यः।
यः मनः आकर्षति।
यः प्रभाववान् अस्ति।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
यः प्रभावं दर्शयति।
प्रभावयुक्तः अधिकारयुक्तः वा।
Example
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
ये अन्यान् कृते जीवन्ति ते प्रशंसनीयाः सन्ति।
प्रभावकं ठाकूरं ग्रामवासिनः सम्मन्यन्ते।
ताजमहल इति एकं भव्यं भवनम् अस्ति।
एतद् पीनसार्थे प्रभावि भेषजम् अस्ति।
अद्य इदं कार्यं भवेदेव इति आधिकारिकया वाचा
Celestial in SanskritTalented in SanskritUnsatiated in SanskritG in SanskritGo Under in SanskritBust in SanskritPurging in SanskritGo in SanskritQuintuplet in SanskritFor Sure in SanskritRepeat in SanskritMoney Order in SanskritDisability in SanskritTake in SanskritRetention in SanskritNose in SanskritDactyl in SanskritThreesome in SanskritWeaving in SanskritReady in Sanskrit