Impossible Sanskrit Meaning
अघटितम्, अशक्य, असंभावनीयम्, असम्भव, असम्भवम्, असम्भाव्य, असाध्यम्, दुःशकम्
Definition
यद् न घटते।
यद् सम्भवं नास्ति।
यस्य चिन्तनं न आवश्यकम्।
यस्मिन् बलं नास्ति।
कर्तुम् अयोग्यः
अशक्या घटना।
यस्य चिन्तनम् अशक्यम्।
Example
अघटिता घटना कल्पितुं शक्यते।
एषा वार्ता अविचारणीया।/आज्ञा गुरूणां हि अविचारणीया।
दुर्बले पुरुषे अत्याचारः न करणीयः।
अकरणीयं कर्म पापस्य जनकः।
कदाचित् असम्भवम् अपि घटते।
मदर्थे एषः अभावनीयः विषयः।
असम्भव
89 in SanskritCloud in SanskritFibrous in SanskritPaper Bag in SanskritLightning in SanskritSmoothness in SanskritHuman Foot in SanskritEspouse in SanskritMaximal in Sanskrit1 in SanskritUsed in SanskritContribution in SanskritGolden Ager in SanskritGautama Siddhartha in SanskritSell in SanskritInsult in SanskritDivorce in SanskritPraiseworthy in SanskritCachexia in SanskritDouble in Sanskrit