Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impostor Sanskrit Meaning

आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः

Definition

यः धर्मं स्वार्थाय उपयुज्यते।
यः वञ्चयति।
धर्मम् आश्रित्य स्वार्थं यः साध्नोति।
यः कपटं करोति।

Example

साम्प्रते काले बहवः दाम्भिकः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
पाषण्डस्य वचनेषु विश्वसनेन मोहिनी अन्वतप्यत।
अधुना नैके वञ्चकाः सन्ति।