Impotence Sanskrit Meaning
अधिकारहीनता, क्लीबता, क्लीबत्वम्, क्लैब्यम्, निर्वीर्यता, पुंस्त्वदोषः
Definition
अशक्तस्य भावः।
क्लीबस्य अवस्था भावो वा।
पुरुषेषु जायमानः एकः व्याधिविशेषः यस्मिन् पुरुषः सम्भोगार्थं सन्तानोत्पत्तौ च असमर्थः भवति।
Example
असामर्थ्यात् एतद् कार्यं कर्तुं रामः अयोग्यः।
शिखण्डिनि क्लीबता आसीत्।
मोहनलालमहोदयः दुर्घटनायाः अनन्तरं क्लीबतया ग्रस्तः।
20 in SanskritInkiness in SanskritSprinkle in SanskritCelebrity in SanskritTum in SanskritTearful in SanskritMusca Domestica in SanskritDebtor in SanskritSharpness in SanskritAdvance in SanskritNotice in SanskritMaimed in SanskritToad in SanskritPrattle in SanskritNonflowering in SanskritQuicksilver in SanskritTwin in SanskritConey in SanskritFox in SanskritSenior Citizen in Sanskrit