Impotency Sanskrit Meaning
अधिकारहीनता, क्लीबता, क्लीबत्वम्, क्लैब्यम्, निर्वीर्यता, पुंस्त्वदोषः
Definition
विवशस्य अवस्था भावो वा।
क्लीबस्य अवस्था भावो वा।
पुरुषेषु जायमानः एकः व्याधिविशेषः यस्मिन् पुरुषः सम्भोगार्थं सन्तानोत्पत्तौ च असमर्थः भवति।
Example
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
शिखण्डिनि क्लीबता आसीत्।
मोहनलालमहोदयः दुर्घटनायाः अनन्तरं क्लीबतया ग्रस्तः।
Profit in SanskritRed-hot in SanskritHollow in SanskritClothing in SanskritSuccessfulness in SanskritDelay in SanskritBeing in SanskritIntensity in SanskritOtiose in SanskritSecrecy in SanskritCilantro in SanskritLentil in SanskritDivisional in SanskritDistinguishing Characteristic in SanskritMahratta in SanskritRapidly in SanskritOwnership in SanskritRoar in SanskritPrior in SanskritHumidity in Sanskrit