Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impotent Sanskrit Meaning

अपुरुष, अपौरुष, क्लीब, नपुंसक, पुरषत्वहीन, पौरुषहीन, वीर्यरहित, वीर्यहीन, शण्ड, शुक्रहीन

Definition

अल्पेनापि बलेन यः निष्पीड्यते।
परिवर्धनाय मुक्तः नवयौवनप्राप्तः वृषभः।
यः बिभेति।
यः नमनशीलः।
यस्मिन् क्षमता शक्तिः वा नास्ति।
यस्य मूल्यम् न्यूनं जातम्।
यस्मिन् बलं नास्ति।
यद् परूषं कठिनं वा नास्ति।
यस्य पचने काठिन्यं नास्ति।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अ

Example

एषः आम्रः पेलवः अस्ति।
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
भीरुः म्रियते नैकवारं वीरः एकवारम्।
एषः दण्डः नम्रः।
दुर्बले पुरुषे अत्याचारः न करणीयः।
तस्याः हस्तौ अतीव मृदू स