Impounding Sanskrit Meaning
अभ्याग्रहणम्
Definition
यस्य ग्रहणम् अभवत्।
ऋणस्य प्रत्यावर्तनाभावात् अधमर्णस्य स्थावर-जङ्गम-सम्पत्तेः शासनेन बलात् कृतम् हरणम् अथवा दण्डमूल्यस्य निक्षपाभावात् अपराधिनः स्थावर-जङ्गम-सम्पत्तौ शासनेन बलाद् प्रस्थापितः अधिकारः।
अधिकारिणा सर्वकारेण वा दण्डरूपेण कस्यचित् अपराधिनः सम्पत्तेः ग्रहणम्।
मनोभ
Example
कृषकैः आक्रान्तायाः भूम्याः पुनःप्रापणार्थे उपोषणम् आरब्धम्।
ऋणिना कृषकेण ऋणं न प्रतिदत्तम् अतः अभ्याग्रहणम् भवति एव।
लालामहोदयेन स्वहरणस्य दण्डः प्राप्तः।
प्रातःकालात् मात्रा निग्रहः दर्शितः पितुः आगमनेन तु सा प्रस्फुटिता।
Microscopical in SanskritNescient in SanskritSeed in SanskritChoke in SanskritIi in SanskritPallid in SanskritElude in SanskritLeft in SanskritScrutinize in SanskritLump in SanskritEminent in SanskritLeaving in SanskritRapidly in SanskritUntutored in SanskritThought in SanskritAt The Start in SanskritBravado in SanskritTurn Out in SanskritQuerier in SanskritOtiose in Sanskrit