Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impounding Sanskrit Meaning

अभ्याग्रहणम्

Definition

यस्य ग्रहणम् अभवत्।
ऋणस्य प्रत्यावर्तनाभावात् अधमर्णस्य स्थावर-जङ्गम-सम्पत्तेः शासनेन बलात् कृतम् हरणम् अथवा दण्डमूल्यस्य निक्षपाभावात् अपराधिनः स्थावर-जङ्गम-सम्पत्तौ शासनेन बलाद् प्रस्थापितः अधिकारः।
अधिकारिणा सर्वकारेण वा दण्डरूपेण कस्यचित् अपराधिनः सम्पत्तेः ग्रहणम्।
मनोभ

Example

कृषकैः आक्रान्तायाः भूम्याः पुनःप्रापणार्थे उपोषणम् आरब्धम्।
ऋणिना कृषकेण ऋणं न प्रतिदत्तम् अतः अभ्याग्रहणम् भवति एव।
लालामहोदयेन स्वहरणस्य दण्डः प्राप्तः।
प्रातःकालात् मात्रा निग्रहः दर्शितः पितुः आगमनेन तु सा प्रस्फुटिता।