Impoverished Sanskrit Meaning
अनाश्रित, अपाश्रय, आश्रयहीन, निराश्रय, निराश्रित
Definition
यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः गृहविहीनः अस्ति।
धनरहितः मनुष्यः।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
निर्धनः कष्टेन धनवान् अपि भवति।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
मनोहरदासमहोदयः सर्वदा एव निर्धनानां सहाय्यं करोति।
Servant in SanskritUnthinking in SanskritBooze in SanskritSarasvati in SanskritBrilliancy in SanskritEquivalence in SanskritCompass North in SanskritSesbania Grandiflora in SanskritWither in SanskritPrickle in SanskritChip in SanskritPair Of Tongs in SanskritPutrefaction in SanskritQuench in SanskritChapter in SanskritCitizenry in SanskritWeak in SanskritShiver in SanskritAbsorption in SanskritDisturbed in Sanskrit