Impracticable Sanskrit Meaning
अशक्यम्, असाधनीयः, असाधनीयम्, असाधनीया, असाधितव्यम्, असाध्यः, असाध्यम्, असाध्या, साधनायोग्यम्
Definition
साधयितुम् अशक्यम्।
चिकित्सातिक्रान्तः।
Example
इदम् असाध्यं कार्यं मम कृते कृपया अन्यद् ददातु। / य इदं प्रपठेत् नित्यं दुर्गानामशतात्मकम् न असाध्यं विद्यते तस्य त्रिषु लोकेषु पार्वति।
रक्तक्षयः असाध्यः रोगः अस्ति।
Fix in SanskritMantrap in SanskritUnmatched in SanskritDividend in SanskritBase in SanskritUnblushing in SanskritIrreverent in SanskritOver And Over Again in SanskritFix in SanskritSkin in SanskritFragile in SanskritAbsent in SanskritMad Apple in SanskritKind in SanskritResolve in SanskritRemain in SanskritSuck Up in SanskritSweet Lemon in SanskritTreasonous in SanskritSpider in Sanskrit