Impregnable Sanskrit Meaning
अगम्य, अनाक्रमणीय, अनाक्रम्य, अभेद्य, अलङ्घनीय, अलङ्घ्य, दुराक्रम, दुराक्राम, दुर्गम, दुर्जय
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
यस्य सीमा नास्ति।
यद् विभक्तं नास्ति।
यः जेयः नास्ति।
यः अविभक्तःअस्ति।
भेदस्य अभावः।
यः पृथक् नास्ति।
यस्य विभागः कर्तुं न शक्यते यस्य खण्डनं वा अशक्यम्।
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
मृत्युः अजेयः अस्ति।
समासे संयुक्ताः शब्दाः सन्ति।
हीरकम् इति एकः अभेद्यः शिलाखण्डः।
काकः
Germinate in SanskritWith Attention in SanskritDrill in SanskritCut in SanskritBaldhead in SanskritPincer in SanskritBachelor in SanskritAccept in SanskritOpenly in SanskritCheerfulness in SanskritTwinge in SanskritArmory in SanskritDejected in SanskritPuppet in SanskritCozenage in SanskritEugenia Aromaticum in SanskritHemorrhage in SanskritHuman in SanskritJupiter in SanskritMember in Sanskrit