Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Impression Sanskrit Meaning

अङ्कः, अवधारणा, चिह्नम्, धारणा, मुद्रा, संकल्पना

Definition

वस्तुनः व्यावर्तकः धर्मः।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।

सूर्यदेवस्य पुत्रः।
सुग्रीवस्य मन्त्री।
कस्यचित् कार्यस्य निर्वहणस्य उत्तरदायित्वम्।
औषधेन मन्त्रेण वा जायमाना उत्तमा फलोत्पत्तिः ।

Example

मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।

प्रभावस्य वर्णनं पुराणेषु प्राप्यते।
प्रभावस्य वर्णनं रामायणे प्राप्यते।
राष्ट्रपतिना नवनियुक्ताय उपराष्ट्रपतये प्रभारः दत्तः।
अनेन औषधेन शीघ्रः परिणामः जातः