Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Imprint Sanskrit Meaning

अङ्कः, चिह्नम्, मुद्रणं कृ, मुद्रा

Definition

वस्तुनः व्यावर्तकः धर्मः।
यद् लिखितम् अस्ति।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
यस्मिन् चिह्नम् अस्ति।
यः प्रकाशं यच्छति।
यः ग्रन्थादीन् मुद्रित्वा विक्रीणाति।
चित्रे आरेखितम्।

Example

मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
अस्य पुष्ट्यर्थं मम पार्श्वे लिखितं प्रमाणम् अस्ति।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।
एषा मुद्रा गान्धीमहोदयस्य चित्रेण चिह्निता अस्ति।
सूर्यचन्द्रदीपादयः प्रकाशकानि वस्तून