Improper Sanskrit Meaning
अनर्ह, अनुचित, अनुपपन्न, अनुपयुक्त, अन्याय, अपथ्य, अयुक्त, अयोग्य, असङ्गत, असदृश, असमञ्जस, असमीचीन, असम्भवनीय, असम्भाव्य
Definition
कल्पनोद्भवः।
यस्मिन् नैतिकता नास्ति।
यत् सत्यं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यद् युक्तं नास्ति।
यद् यथार्थं नास्ति।
यः सम्बन्धितः नास्ति।
यः साधुः नास्ति।
यः शुद्धः नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
सः कल्पितां कथां शृणोति।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
निरर्थकं मा वद।
प्रसारमाध्यमैः जाते वार्तालापे नेता
Toad in SanskritUnrealizable in SanskritAccepted in SanskritSibilate in SanskritListener in SanskritSize Up in SanskritBreeding in SanskritEntrance in SanskritLimitless in SanskritGymnastic in SanskritRocky in SanskritFond Regard in SanskritSplash in SanskritMarch in SanskritRama in SanskritHabituate in SanskritMidriff in SanskritBud in SanskritStupid in SanskritReply in Sanskrit