Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Improve Sanskrit Meaning

प्रतिसमाधा, विशोधय, शोधय, समाधा

Definition

दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
दोषनिवारणानुकूलः संशोधनात्मकः व्यापारः।

Example

माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
आचार्यः अस्मद्भिः लिखितं प्रबन्धं संशोधयति।