Impure Sanskrit Meaning
अनिर्मल, अपवन, अपवित्र, अपुण्य, अपूत, अमेध्य, अशुचि, अशुद्ध, अशुद्धि, अशौचिन्, मलवान्, मलिन, समल
Definition
यत् शुद्धम् नास्ति।
यद् शुद्धं नास्ति।
यस्य संकल्पः दुष्टः।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
यत् शुद्धं न वर्तते।
यः दुर्गुणयुक्तः अस्ति।
दोषेण युक्तः।
यः शुद्धः नास्ति।
Example
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
दुर्गुणिनः पुरुषात् परिहर्तव्यः।
Secondhand in SanskritGo Away in SanskritMulishness in SanskritPeculiarity in SanskritMilitary Man in SanskritHot in SanskritChangeless in SanskritExclude in SanskritMake Pure in SanskritSolid in SanskritHarshness in SanskritDak in SanskritEruption in SanskritUnagitated in SanskritWalnut in SanskritWuss in SanskritArticulation in SanskritExtravagant in SanskritA La Mode in SanskritPomegranate in Sanskrit