Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

In Sanskrit Meaning

अन्तः, अभ्यन्तरम्

Definition

यस्य सत्ता अस्ति।
तुलनायाम्।
परिमाणविशेषः यः पदस्य द्वादशमः भागः अस्ति।
पुस्तकस्य प्रकाशितयः आवृत्तयः।
लेखादेः प्रतिरूपम्।
कस्याम् अपि सीमायाम् अथवा कस्मिन् अपि स्थाने।
अजानां मेषाणां वा भाषा अथवा तेषां स्वरः शब्दः वा।

Example

आङ्ग्लदेशस्थः सत्ताधारिणः दासान् भारतीयान् अतीव अपीडयन्।
अध्ययने श्यामस्य अपेक्षया रामः श्रेष्ठः अस्ति।
एतद् काष्ठं दश प्राङ्गुलं यावत् दीर्घम् अस्ति।
प्रतिदिनं वर्तमानपत्राणां नैकानि प्रकाशनानि विक्रीयन्ते।
परीक्षाप्रमाणपत्रस्य अन्यस्याः प्रतिलिपे