In Front Sanskrit Meaning
अग्रतः, अग्रम्, पुरतः पुरः
Definition
कस्यापि पुरतः।
अग्रे सरति।
आरम्भे अथवा मूले।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
कस्यापि आदौ विद्यमानता ।
Example
मार्गदर्शकः अग्रे गच्छति।
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेशः एव पूजनीयः।
मार्गे चलन् अग्रे द्रष्टव्यम्।
पङ्क्त्यां रामः मम पुरतः
Then in SanskritArticle Of Clothing in SanskritDevastation in SanskritAtomic Number 6 in SanskritTo A Lower Place in SanskritCollect in SanskritKill in SanskritChop-chop in SanskritSomebody in SanskritLook in SanskritInconsequent in SanskritLeave in SanskritGanges in SanskritGrammarian in SanskritCeo in SanskritExonerate in SanskritKing in SanskritSedge in SanskritReptilian in SanskritHospital Ward in Sanskrit