In Real Time Sanskrit Meaning
अकालिकम्, अनुष्ठु, अनुष्ठुष्ठुया, आः, आपाततः, आरात्, आशु, झटिति, द्राक् अकालहीनम्, मनाक्, शीघ्रम्, सकृत्, सत्वरम्, सद्यः, सपदि, सहसा
Definition
शीघ्रस्य अवस्था भावो वा।
त्वरया सह।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
निर्धारितसमयात् प्राक्।
एरण्डस्य जातेः वृक्षः।
Example
त्वरा कार्यघातिनी अस्ति।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्यालये।
तित्तिरीफलस्य मूलपत्रादीनि ओषध्यां प्रयुज्यन्ते।
Basil in SanskritCollar in SanskritEveryplace in SanskritHave in SanskritFly in SanskritIvory in SanskritMight in SanskritBank in SanskritWhiteness in SanskritResettlement in SanskritSeventy-nine in SanskritPlight in SanskritIrreverence in SanskritNip in SanskritIn A Flash in SanskritOccasion in SanskritBeat in SanskritInvite in SanskritContrive in SanskritObsequious in Sanskrit