Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

In Working Order Sanskrit Meaning

कार्यक्षम

Definition

वृक्षविशेषः अस्य पक्वफलस्य गुणाः दीपनत्व-रुचिकारित्व-भेदित्वादयः।
यस्य उपयोगः कृतः।
फलविशेषः, तितिन्डिवृक्षस्य फलम् ।
यद् कर्तुं शक्यते।
यः व्यवहारे कुशलः।
यः नित्यं मदकारीणः पदार्थान् उपभुङ्क्ते।
कार्ये उपयोगाय क्षमः।
यः सर्वाणि कार्यणि उत्तमरीत्या करोति।

Example

श्यामस्य प्राङ्गणे चिञ्चायाः वृक्षम् अस्ति।
मिष्टान्नविक्रेता मिष्टान्ने प्रयुक्तानां पदार्थानां सूचिम् अकरोत्।
चिञ्चायां क इति जीवसत्त्वम् वर्तते।
एतद् कार्यं शक्यम् अहं करिष्यामि।
व्यवहारचतुराः सर्वान् प्रसाद्य स्वकार्यभागं साधयन्ति।
मत्तावस्थयां कृतेन कलहेन द्वौ मदकलौ कारागृहं गतौ।
कार्यक्षमाणि वस्तूनि रक्