Inane Sanskrit Meaning
प्रज्ञाहीन, बुद्धिहीन, मतिहीन
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः स्वभावतः लज्जावान् अस्ति।
यः सभ्यः नास्ति।
अवधानहीनः।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्य अन्तर्भागे किमपि नास्ति।
वस्तुगुणादिषु रिक्तः।
बुद्ध्या विहीनः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
बुद्धिहीनान् बालकान् सम्यक् परिपालयेयुः।
एकस्य अग्रे
Cathartic in SanskritAngleworm in SanskritChitchat in SanskritWork-shy in SanskritGestation in SanskritIdealist in SanskritInvite in SanskritFat in SanskritDownslope in SanskritGarbed in SanskritWorking Capital in SanskritVolunteer in SanskritLeaving in SanskritBolster in SanskritDie Off in SanskritIntumescent in SanskritEarwax in SanskritBrilliancy in SanskritGreen in SanskritLeech in Sanskrit