Inanimate Sanskrit Meaning
निर्जीव, निष्प्राण
Definition
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्मिन् जीवनं नास्ति।
यस्मिन् चेतना नास्ति।
जीवरहितः।
Example
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
निर्जीवेषु वस्तुषु संवेदना नास्ति।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
मानवकृतवस्तूनां गणना निर्जीवेषु भवति।
Nagari Script in SanskritAvenge in SanskritTurmeric in SanskritAfter in SanskritCommon Pepper in SanskritGrace in SanskritRod in SanskritPlumbago in SanskritWeeping in SanskritSlave in SanskritMantrap in SanskritWell-favoured in SanskritPellucidity in SanskritMan Of Affairs in SanskritTake Stock in SanskritTrick in SanskritWorship in SanskritDefeat in SanskritBrush in SanskritPeep in Sanskrit