Inauguration Sanskrit Meaning
अभिमन्त्रणम्
Definition
सम्मेलनादेः गौरवार्थे मान्यैः कृतं शुभारम्भम्।
चन्दनादिना ललाटादिद्वादशाङ्गेषु कर्तव्यः चिह्नविशेषः।
वधूपक्षस्य जनैः वरस्य मस्तके कुङ्कुमं स्थापयित्वा विवाहनिश्चयनस्य क्रिया।
रक्तवर्णीयानां पुष्पाणां सः क्षुपः यः वसन्तऋतौ विकसति।
कस्यचन विशेषस्य कार्यस्य उद्घाटनसमये आयोजितः समारोहः।
कार्यस्य शुभः आरम्भः ।
Example
अस्य महाविद्यालयस्य अभिमन्त्रणम् राष्ट्रपति-महोदयः करिष्यति।
तिलकाद् अनन्तरं वरपक्षेण विवाहार्थे असमर्थता प्रदर्शिता।
दग्धरुहस्य पुष्पाणि शोभायमानानि।
अस्य विद्यालयस्य उद्घाटनसमारोहे मान्याः जनाः उपस्थिताः।
सांस्कृतिकानां कार्यक्रमाणां शुभारम्भः दीपप्रज्वालनेन अभवत् ।
Ipomoea Batatas in Sanskrit12 in SanskritLady's Maid in SanskritRestlessness in SanskritMountain Climbing in SanskritLoofah in SanskritOtiose in SanskritBurning in SanskritAutobus in SanskritChemistry Laboratory in SanskritSnot in SanskritCaprine Animal in SanskritSweet in SanskritUnbecoming in SanskritUnschooled in SanskritBosom in SanskritSilent in SanskritCompensate in SanskritStep-up in SanskritOftentimes in Sanskrit