Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Inauguration Sanskrit Meaning

अभिमन्त्रणम्

Definition

सम्मेलनादेः गौरवार्थे मान्यैः कृतं शुभारम्भम्।
चन्दनादिना ललाटादिद्वादशाङ्गेषु कर्तव्यः चिह्नविशेषः।
वधूपक्षस्य जनैः वरस्य मस्तके कुङ्कुमं स्थापयित्वा विवाहनिश्चयनस्य क्रिया।
रक्तवर्णीयानां पुष्पाणां सः क्षुपः यः वसन्तऋतौ विकसति।
कस्यचन विशेषस्य कार्यस्य उद्घाटनसमये आयोजितः समारोहः।
कार्यस्य शुभः आरम्भः ।

Example

अस्य महाविद्यालयस्य अभिमन्त्रणम् राष्ट्रपति-महोदयः करिष्यति।
तिलकाद् अनन्तरं वरपक्षेण विवाहार्थे असमर्थता प्रदर्शिता।
दग्धरुहस्य पुष्पाणि शोभायमानानि।
अस्य विद्यालयस्य उद्घाटनसमारोहे मान्याः जनाः उपस्थिताः।
सांस्कृतिकानां कार्यक्रमाणां शुभारम्भः दीपप्रज्वालनेन अभवत् ।