Incapable Sanskrit Meaning
अयोग्य
Definition
यः न योग्यः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः समर्थः नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
अस्माकं ग्रामे द्वौ चतुरः वा निरुद्योगिनः प्राप्स्यसि एव।
तस्य पुत्रः अतीव असमर्थः।
एषा शाटिका विवाहार्थम् अयोग्या अस्ति ।
Sita in SanskritUmbilical in SanskritCastrate in SanskritPassport in SanskritBed in SanskritGuru Nanak in SanskritDrunk in SanskritUnion Of Burma in SanskritSycamore in SanskritBetel Nut in SanskritGain in SanskritUncompensated in SanskritMark in SanskritShiver in SanskritHalftime in SanskritPisces in SanskritDumb in SanskritMeld in SanskritPicayune in SanskritStealer in Sanskrit