Incapacitated Sanskrit Meaning
विवश
Definition
यः अन्यस्य वशं गतः।
सा अवस्था यस्याम् इष्ट्वात्वापि किमपि कर्तुं न शक्यते।
यस्मिन् क्षमता शक्तिः वा नास्ति।
विवशस्य अवस्था भावो वा।
अपत्यहीनः।
यस्य वंशः अवशिष्टः नास्ति।
निम्नं कुलम्।
Example
अहम् अस्य कार्यार्थे विवशः अस्मि।
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
अनपत्यौ शुक्लादम्पती अनाथालयात् एकं बालकम् पुत्रीकुरुतः।
वंशहीनः राजा अतीव दुःखी आसीत्।
नीचकुले जाते अपि सः साधुः अस्ति।
Technological in SanskritHemorrhage in SanskritMan in SanskritMoney in SanskritExpiation in SanskritAdorn in SanskritPush Aside in SanskritSlaked Lime in SanskritWart in SanskritLike A Shot in SanskritNonmaterial in SanskritCogitate in SanskritFivesome in SanskritDoorkeeper in SanskritStarry in SanskritJump in SanskritCheerfulness in SanskritCogent in SanskritPiper Nigrum in SanskritBed Bug in Sanskrit