Incarnate Sanskrit Meaning
तनुधारिन्, देहधारिन्, शरीरिन्
Definition
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः शरीरेण युक्तः।
यः आकारयुक्तः।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।
अन्यप्रतियोगित्वम्।
सः पुरुषः यः कमपि न विश्वसीति।
तत् वस्तु यस्य बहवः अवयवाः अङ्गानि वा स्
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
अहम् एकः शरीरी जीवः।
रामः इति गोस्वामी तुलसीदासस्य मूर्तः ईश्वरः अस्ति।
वाजपेयी महोदयः कुशलः
Sweat in SanskritGreenness in SanskritEntrepreneurial in SanskritConstituent in SanskritRhus Radicans in SanskritShammer in SanskritHorn in SanskritGanesh in SanskritDuad in SanskritIdyllic in SanskritIncongruousness in SanskritClaw in SanskritInvoluntary in Sanskrit40th in SanskritAdjustment in SanskritSopping in SanskritVirginia in SanskritFree in SanskritPassenger Vehicle in SanskritAudible in Sanskrit