Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Incendiary Sanskrit Meaning

आग्नेयः

Definition

शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
चान्द्रमासस्य प्रत्येकस्य पक्षस्य प्रथमा तिथिः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
दक्षिण-पूर्वतः आग्नेय-दिशि वर्तमानः कोणः।
तेजःपदार्थविशेषः।
धातुविशेषः-पीतवर्ण

Example

शुक्लपक्षस्य प्रतिपदायाः अनन्तरं चन्द्रस्य कला घटते।
सः आग्नेय्यः देशात् आगतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सेनानीनामहम् स्कन्दः।
सः कृत्तिकायां जातः।
प्रगतदेशैः बहूनि आग्नेयानि अस्राणि विनिर्मितानि।
भरण्याः कृत्तिकायां प्रविशति चन्द्रः।
सोडियम इति एकं दाहकं रसायनम् अस्ति।
वसिष्ठः अग्नेः