Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Incense Sanskrit Meaning

गन्धवर्तिका, पालङ्की, शल्लकी

Definition

शोभनो गन्धः।
धूपादिसुगन्धितैः द्रव्यैः विनिर्मितः ज्वलनशीलः पदार्थः यस्मात् सुगन्धितः धूमः प्राप्यते।
केनचित् कार्येण कर्मणा वा क्रोधितुं प्रेरणानुकूलः व्यापारः।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः धूमः जायते।

Example

चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
तेन मन्दिरे गन्धवर्तिका प्रज्वालिता।
शातर्तौ आतपं सुखकारकं भवति।
तस्य जल्पनं माम् प्रक्षोभयति।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।