Incense Sanskrit Meaning
गन्धवर्तिका, पालङ्की, शल्लकी
Definition
शोभनो गन्धः।
धूपादिसुगन्धितैः द्रव्यैः विनिर्मितः ज्वलनशीलः पदार्थः यस्मात् सुगन्धितः धूमः प्राप्यते।
केनचित् कार्येण कर्मणा वा क्रोधितुं प्रेरणानुकूलः व्यापारः।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः धूमः जायते।
Example
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
तेन मन्दिरे गन्धवर्तिका प्रज्वालिता।
शातर्तौ आतपं सुखकारकं भवति।
तस्य जल्पनं माम् प्रक्षोभयति।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।
Behavior in SanskritPretending in SanskritMix in SanskritNakedness in SanskritTrump in SanskritRede in SanskritWeaving in SanskritAfterwards in SanskritShaft in SanskritSexual Practice in SanskritMusca Domestica in SanskritWell Thought Out in SanskritNet Profit in SanskritHorrendous in SanskritEpilog in SanskritBlood in SanskritSurname in SanskritSmile in SanskritSept in SanskritLeft in Sanskrit