Inception Sanskrit Meaning
अभ्यादानम्, आदिः, आरम्भः, उद्घातः, उपक्रमः, उपोद्घातः, प्रक्रमः, प्रारब्धिः, प्रारम्भः, समारम्भः
Definition
कार्यादिषु प्रथमकृतिः।
चतुरङ्गक्रीडायां क्रीडायाः प्रारम्भे शारीणां परिणायस्य स्वीकृतः क्रमः।
प्रस्तावनापरिचयादीनां कस्यापि विषयस्य वा आदिमः भागः।
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
आरम्भस्य अनन्तरं चतुरङ्गक्रीडाक्रीडकः सविचारं क्रीडति।
आरम्भे मूलभूतस्य विषयस्य वर्णनम् अस्ति।
कस्माद् अपि व्यवधानात् आरब्धं कार्यं आरमत्।
Unclogged in SanskritWound in SanskritAdvance in SanskritLong in SanskritBite in SanskritFleece in SanskritAbsorption in SanskritIntegrity in SanskritBan in SanskritLittleness in SanskritSun in SanskritCompassionateness in SanskritPencil Lead in SanskritPunk in SanskritShining in SanskritUneasy in SanskritTender in SanskritWing in SanskritFast in SanskritChew The Fat in Sanskrit