Incertitude Sanskrit Meaning
अनिर्णयः, अनिश्चयः, अप्रतिपत्तिः, अव्यवसायः
Definition
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
तद् ज्ञानम् यस्मिन् संदेहो वर्तते।
एका प्राचीना अनार्या जातिः या शकद्वीपे न्यवसत्।
सन्देहपूर्णा अवस्था।
शकजातेः प्रसिद्धेन राज्ञा शालिवाहनेन प्रचलितं संवत्।
Example
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु मे संशयमेव गाहते [कु.5.46]
शकजातेः केचन सदस्याः भारते कस्मिंश्चित् भागे शासनम् अकुर्वन्।
आरक्षकाः सन्दिग्धतां दूरीकुर्वन्ति।
शकस्य आरम्भः अष्टादशमे शतके अभवत्।
Knife Edge in SanskritLarn in SanskritHutch in SanskritVituperation in SanskritMaintenance in SanskritStunner in SanskritNectar in SanskritDistend in SanskritShore in SanskritName in SanskritClever in SanskritAbuse in SanskritUse in SanskritMightiness in SanskritWake in SanskritBox in SanskritRuby in SanskritAsphyxiate in SanskritDesirous in SanskritBirch in Sanskrit