Incident Sanskrit Meaning
घटना, प्रसङ्गः, वृत्तम्, संगतिः, सङ्गतिः
Definition
क्षयानुकूलः व्यापारः।
सा घटना या शोकं कष्टं वा जनयति।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
भवनानुकूलव्यापारः।
तथ्यानुभवानुकूलः व्यापारः।
सः प
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
दुर्घटनायाः अनन्तरं तस्य स्वभावः परिवर्तितः।
अद्य घटितया घटनया सर्वे विस्मिताः।
तद् मम समक्षम् एव अभवत्।
दैवज्ञेन कथितं मम जीवने याथार्थेन समजायत।
आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्य अपक्षयेण प्रशमिताः।
Slant in SanskritPalas in SanskritLexicon in SanskritEight in SanskritHerb in SanskritInsult in SanskritHandwear in SanskritPass in SanskritReport in SanskritOrganization in SanskritGood in SanskritSandhi in SanskritGanesa in SanskritCriticism in SanskritObject in SanskritLucre in SanskritFenland in SanskritFreeze in SanskritUniversity Of Pennsylvania in SanskritNew Delhi in Sanskrit