Incisive Sanskrit Meaning
कुशाग्रबुद्धिन्, तीक्ष्णबुद्धिन्, तीव्रबुद्धिन्
Definition
तेजोयुक्तम्।
बलेन सह।
यस्य स्वादः तीक्ष्णः अस्ति।
यः निस्तुदति।
सामान्यात् उन्नतः।
यस्याः बुद्धिः तीक्ष्णा अस्ति।
अन्येषां कृते पीडाजनकं वचनम्।
Example
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कटु भोजनं सुपाच्यं नास्ति।
सूचिः निस्तोदनशीला अस्ति।
बालकः तीव्रेण स्वरेण गायति।
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः अस्ति।
तस्य कट्वी वाणी न कस्मैचन रोचते।
Foolishness in SanskritEar Hole in SanskritBuss in SanskritOrphanage in SanskritSaccharum Officinarum in SanskritLicense Plate in SanskritThorax in SanskritBlade in SanskritCorporal in SanskritRing Armour in SanskritPutting To Death in SanskritEbony in SanskritVillainy in SanskritImagination in SanskritRoyal Court in SanskritEugenia Aromaticum in SanskritInspire in SanskritVilification in SanskritPeckerwood in SanskritLightning Bug in Sanskrit