Inclination Sanskrit Meaning
अभिषङ्गः, उपनतिः, काङ्क्षा, नतम्, प्रवणता, प्रवृत्तिः, प्रसङ्गः, विनतता
Definition
अभीष्टस्य भावः।
विनतस्य अवस्था भावो वा।
सः मनोभावः यः अन्यतमम् विहाय अन्यतमं वृणोति।
विशिष्टस्य गुणस्य कारणात् यद् कस्मै अपि रोचते।
Example
सः अभिरुच्याः अनुसरेण कार्यं करोति।
वृक्षस्य उपनतिः नद्यां प्रति अस्ति।
मतानाम् अभिषङ्गः कांग्रेसम् अनु वर्तते।
भवान् स्वस्य रोचकं क्रीणातु।
इमं पदं विभूषयितुं भवतां चयनं प्रशंसनीयम् अस्ति।
Imaginary Creature in SanskritBuzz in SanskritReturn in SanskritIntrospective in SanskritLion in SanskritIndependent in SanskritHarass in SanskritXvii in SanskritPowdery in SanskritCarry Through in SanskritLittle Phoebe in SanskritFeed in SanskritMuscle in SanskritCoop in SanskritOval in SanskritHit in SanskritElderly in SanskritWave in SanskritVacate in SanskritAddiction in Sanskrit