Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Incorporate Sanskrit Meaning

अंगभूत, निहित, समन्वित, समाविष्ट, समाहित

Definition

इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
अन्तः स्थापितम्।
यस्य स्वीकारं कृतम्।
यस्मिन् अवरोधो नास्ति।
यस्य चित्त स्थिरम् अस्ति।
समान इव दृश्यते असौ।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः

Example

ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्मिन् काव्ये सुविचाराः समाविष्टाः।
तेन कार्यं सहर्षम् स्वीकृतम्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
समासे संयुक्ताः शब्दाः सन्ति।