Incorporated Sanskrit Meaning
अंगभूत, निहित, समन्वित, समाविष्ट, समाहित
Definition
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
अन्तः स्थापितम्।
यस्य स्वीकारं कृतम्।
यस्मिन् अवरोधो नास्ति।
यस्य चित्त स्थिरम् अस्ति।
समान इव दृश्यते असौ।
यः अविभक्तःअस्ति।
एकस्मिन् कार्ये एव चित्तस्य एकाग्रता।
यस्य समन्वयः जातः।
Example
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्मिन् काव्ये सुविचाराः समाविष्टाः।
तेन कार्यं सहर्षम् स्वीकृतम्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
समासे संयुक्ताः शब्दाः सन्ति।
अनन्यचित्तः सः कार्यं करोति।
एषा समन्विता
Attractive in SanskritShiver in SanskritTry in SanskritTest in SanskritSportswoman in SanskritEquus Caballus in SanskritAll In in SanskritBug in SanskritHubby in SanskritCongruity in SanskritThrowaway in SanskritRaise in SanskritOath in SanskritSaturated in SanskritCrow in SanskritGrab in SanskritIndependent in SanskritBehavior in SanskritDemon in SanskritChiropteran in Sanskrit