Incorrect Sanskrit Meaning
अशुद्ध
Definition
यत् शुद्धम् नास्ति।
यस्मिन् नैतिकता नास्ति।
यत् सत्यं नास्ति।
यद् शुद्धं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
यद् युक्तं नास्ति।
दोषेण युक्तः।
यः शुद्धः नास्ति।
Example
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
एतद् घृतम् अशुद्धम् अस्ति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
तस्य अयोग्या उक्तिः कलहस्य
Sweetness in SanskritTry in SanskritUnreadable in SanskritToadyish in SanskritUpkeep in SanskritSiva in SanskritMixed in SanskritRaper in SanskritSuicide in SanskritDesirous in SanskritDarkness in SanskritAccepted in SanskritMeriting in SanskritTorch in SanskritConsideration in SanskritResistance in SanskritSecrecy in SanskritProgramme in SanskritExisting in SanskritFreshness in Sanskrit