Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Increase Sanskrit Meaning

अभिवृद्धिः, अभ्युदयः, आधिक्यम्, आप्यायनम्, उच्छ्रयः, उन्नतिः, उपचयः, ऋद्धिः, परिबर्हणा, परिवृद्धता, प्रचयः, बृंहणम्, वर्धः, विस्तारः, वृद्धिः, समुन्नतिः, समृद्धिः, स्फीतिः

Definition

वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
पदात् उन्नतिः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
वर्धनस्य क्रिया।
गणनायां तुलायां वा अधिकमात्रया अवस्थानानुकूलः व्यापारः।
अवयवोपचयनानुकूलः व्यापारः।

Example

भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।

द्वयोः मनुष्ययोः कृते भोजनं अभिवर्धते।
सम्यक् रक्षणेन क्षुपाः शीघ्रं वर्धन्ते।
अन्तरराष्ट्रीयश्रमसङ्घटनेन धनिकराष्ट्रेभ्यः आवहनं कृतं यद् ते वित्तीयानां संस्थानां रक्षणेन सह अनुद्योगिताम् अवरोद