Incurable Sanskrit Meaning
अवारणीयः, असाधः, असाध्यः, क्रियापथमतिक्रान्तः, क्षेत्रियः, दुराचरः, दुर्धरः, निरुपक्रमः, निरौषधः, विवर्जनीयः
Definition
यस्य अन्या गतिः नास्ति।
यद् निवारितुं न शक्यते।
साधयितुम् अशक्यम्।
चिकित्सातिक्रान्तः।
दुःखेन करणम्
यस्य समीपे उपायः नास्ति ।
Example
अस्मिन् प्रश्ने अनन्यगतिकः अहम्।
जातस्य ही मृत्युः ध्रुवः।
इदम् असाध्यं कार्यं मम कृते कृपया अन्यद् ददातु। / य इदं प्रपठेत् नित्यं दुर्गानामशतात्मकम् न असाध्यं विद्यते तस्य त्रिषु लोकेषु पार्वति।
रक्तक्षयः असाध्यः रोगः अस्ति।
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम्। विष्णोरंशावतारेण शिवस्याराधनं कृ
Parry in SanskritCosmos in SanskritPanjabi in SanskritAt Will in SanskritVajra in SanskritVindicated in SanskritGive Up in SanskritLight in SanskritOrnament in SanskritCustody in SanskritMadagascar Pepper in SanskritEffort in SanskritAditi in SanskritAwfulness in SanskritCholer in SanskritModest in SanskritTurn A Profit in SanskritWishful in SanskritRamble in SanskritSelfishness in Sanskrit