Indebted Sanskrit Meaning
अनुगृहीत, उपकृत
Definition
उपकाराभिवादकः।
येन ऋणं गृहीतम्।
यः अनुग्रहं प्राप्तवान्।
Example
कारागृहात् अहं त्रातः अतः अहं भवतां कृतज्ञः।
वित्तकोशेन ऋणिभिः शीघ्रम् ऋणप्रत्यार्पणस्य आदेशः दत्तः।
अनुगृहीतः पुरुषः सन्तुष्टः अभवत्।
वित्तकोषाधिकारः पूर्वतनान् ऋणीकान् ऋणं प्रत्यर्पयितुम् अकथयत्।
Endeavour in SanskritInfection in SanskritUndertake in SanskritSlothful in SanskritPeach in SanskritPuerility in SanskritSpin in SanskritPick Apart in SanskritShock in SanskritKing Of Beasts in SanskritPollex in SanskritDeliverer in SanskritPanic-struck in SanskritSunbeam in SanskritConjunctive in SanskritRoute in SanskritDish in SanskritHead Of Hair in SanskritPortion in SanskritHearing in Sanskrit