Indecent Sanskrit Meaning
अनुचित, अनुपयुक्त, अयुक्त, अयोग्य, अविनीत, अशिष्ट, असङ्गत
Definition
यस्मिन् नैतिकता नास्ति।
यद् युक्तं नास्ति।
यः सभ्यः नास्ति।
यः साधुः नास्ति।
धृष्टस्य अवस्था भावो वा।
अनुचितं धैर्यम्।
निर्लज्जस्य अवस्था भावः वा।
यद् समाजे स्वीकृतं नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
प्रतिदिने तस्य धृष्टता वर्धते एव।
पाकिस्तानस्य भारतराष्ट्राय युद्धार्थे आह्वानम् इति धार्ष्ट्यम् एव।
निर्लज्जतायाः
Gecko in SanskritPenetration in SanskritSpeck in SanskritFable in SanskritDiss in SanskritWriting in SanskritLuscious in SanskritAngry in SanskritWell-favoured in SanskritSurvey in SanskritEventide in SanskritBreadth in SanskritViridity in SanskritShiny in SanskritChickpea Plant in SanskritComplete in SanskritPoison Mercury in SanskritNip in SanskritIll-usage in SanskritBean Plant in Sanskrit