Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Indecipherable Sanskrit Meaning

अपठनीय, अपठ्य

Definition

यद् पठनीयं नास्ति।
यस्य योग्यायोग्ययोः ज्ञानं नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः पठितुं न शक्यते ।

Example

एषः अपठनीयः लेखः।
अविवेकी कंसः भगवन्तं कृष्णं हन्तुं नैकवारं प्रायतत परं न सफलीभूतः।
समाजे नैकाः मूर्खाः सन्ति।